B 35-13 Cāndravṛtti on the Cāndravyākaraṇa

Manuscript culture infobox

Filmed in: B 35/13
Title: Cāndravyākaraṇa
Dimensions: 32 x 5.5 cm x 72 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1608
Remarks:


Reel No. B 35/13

Inventory No. 14708

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.0 x 5.5 cm

Binding Hole 2, rectangular

Folios 72

Lines per Folio 7

Foliation figures in the middle of both margins of the verso

Place of Deposit NAK

Accession No. 1/1608

Manuscript Features

This MS covers Dharmadāsa’s commentary on Candragomin’s sūtras 1.1.1–2.2.87.

From 1.3 onwards the foliation on the right-hand margin starts anew with every new pāda. The individual pādas are numerated after each sub-colophon, possibly by a later hand. The copyist has used a new folio beginning to copy 1.4. and 2.1 respectively. The author of this Vṛtti, Dharmadāsa, has been explicitly named in the sub-colophon of 1.2. The writing on fols. 11v–12r is partly rubbed off.

This MS is mentioned in BSP vol. vi, p. 21, no. 60.

Excerpts

Beginning

❖ namo vāgīśvarāya ||

siddhaṃ praṇamya sarvvajñaṃ sarvvīyaṃ jagato guruṃ |
laghuvispaṣṭasaṃpūrṇṇam ucyate śabdalakṣaṇaṃ ||

atha kimartho varṇṇānām upadeśaḥ pratyāhārārthaḥ pratyāhāro hi lāghavena śāstrapra(2)vṛttyarthaḥ ||    || a i uṇ || a i u ity anena krameṇa varṇṇān upadiśyānte ṇakāra⟪..⟫m itaṃ karoti pratyāhārārthaṃ | tasyoccāraṇaṃ bhavaty ekena | ṛko ʼṇo ralāv ity akāreṇa | jātinir⁅d⁆eśaś cāyaṃ ||    ||

(fol. 1v 1–2)

End

napuṃsakasya tu sarvaliṅgasya sāmānyarūpatvāt | napuṃ(fol. 72v1) ⁅sakā⁆napuṃsakābhidhānaitasyaiva prayogaḥ | śuklaś ca śuklā ca śuklañ ca tānīmāni śuklāni | abhedavivakṣāyāṃ tu tad idaṃ śuklam iti | tyadādīnām api sāmānyavacanatvād anyārthābhidhāne pi prayogaḥ | sa ca devadattaś ca ⁅tau⁆ | (2) ⁅gāva imā iti⁆ strīliṅgan tāsām apanītapuṃskatvāt<ref>Cf. Cāndravṛtti on 2.2.87.</ref> ||

(fol. 72r7–72v2)

Sub-colophons

cāndravyākaraṇe prathamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || 1 ❁ || (fol. 15v6)

cāndravyākaraṇe dharmadāsa(5)viracitāyāṃ vṛttau prathamasyādhyāyasya dvitīyaḥ pādaḥ sa〇māptaḥ || ❁ 2 || (fol. 25v4–5)

prathama〇syādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || 3 ||    ||    || (fol. 39v4)

cāndravyākaraṇe prathamo dhyāyaḥ samāptaḥ || 4 ||    || (fol. 49v2)

dvitīyasya prathamaḥ pādaḥ samāptaḥ || 5 ||    || (fol. 59r3)

dvitīyasya dvitīyaḥ pādaḥ samāptaḥ ||    ||    || (fol. 72v2)

Microfilm Details

Reel No. B 35/13

Date of Filming 26-10-1970

Exposures 76

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 09-10-2004


<references/>