B 35-13 Cāndravṛtti on the Cāndravyākaraṇa
Manuscript culture infobox
Filmed in: B 35/13
Title: Cāndravyākaraṇa
Dimensions: 32 x 5.5 cm x 72 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1608
Remarks:
Reel No. B 35/13
Inventory No. 14708
Title Cāndravṛtti
Remarks
Author Dharmadāsa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32.0 x 5.5 cm
Binding Hole 2, rectangular
Folios 72
Lines per Folio 7
Foliation figures in the middle of both margins of the verso
Place of Deposit NAK
Accession No. 1/1608
Manuscript Features
This MS covers Dharmadāsa’s commentary on Candragomin’s sūtras 1.1.1–2.2.87.
From 1.3 onwards the foliation on the right-hand margin starts anew with every new pāda. The individual pādas are numerated after each sub-colophon, possibly by a later hand. The copyist has used a new folio beginning to copy 1.4. and 2.1 respectively. The author of this Vṛtti, Dharmadāsa, has been explicitly named in the sub-colophon of 1.2. The writing on fols. 11v–12r is partly rubbed off.
This MS is mentioned in BSP vol. vi, p. 21, no. 60.
Excerpts
Beginning
❖ namo vāgīśvarāya ||
siddhaṃ praṇamya sarvvajñaṃ sarvvīyaṃ jagato guruṃ |
laghuvispaṣṭasaṃpūrṇṇam ucyate śabdalakṣaṇaṃ ||
atha kimartho varṇṇānām upadeśaḥ pratyāhārārthaḥ pratyāhāro hi lāghavena śāstrapra(2)vṛttyarthaḥ || || a i uṇ || a i u ity anena krameṇa varṇṇān upadiśyānte ṇakāra⟪..⟫m itaṃ karoti pratyāhārārthaṃ | tasyoccāraṇaṃ bhavaty ekena | ṛko ʼṇo ralāv ity akāreṇa | jātinir⁅d⁆eśaś cāyaṃ || ||
(fol. 1v 1–2)
End
napuṃsakasya tu sarvaliṅgasya sāmānyarūpatvāt | napuṃ(fol. 72v1) ⁅sakā⁆napuṃsakābhidhānaitasyaiva prayogaḥ | śuklaś ca śuklā ca śuklañ ca tānīmāni śuklāni | abhedavivakṣāyāṃ tu tad idaṃ śuklam iti | tyadādīnām api sāmānyavacanatvād anyārthābhidhāne pi prayogaḥ | sa ca devadattaś ca ⁅tau⁆ | (2) ⁅gāva imā iti⁆ strīliṅgan tāsām apanītapuṃskatvāt<ref>Cf. Cāndravṛtti on 2.2.87.</ref> ||
(fol. 72r7–72v2)
Sub-colophons
cāndravyākaraṇe prathamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || 1 ❁ || (fol. 15v6)
cāndravyākaraṇe dharmadāsa(5)viracitāyāṃ vṛttau prathamasyādhyāyasya dvitīyaḥ pādaḥ sa〇māptaḥ || ❁ 2 || (fol. 25v4–5)
prathama〇syādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || 3 || || || (fol. 39v4)
cāndravyākaraṇe prathamo dhyāyaḥ samāptaḥ || 4 || || (fol. 49v2)
dvitīyasya prathamaḥ pādaḥ samāptaḥ || 5 || || (fol. 59r3)
dvitīyasya dvitīyaḥ pādaḥ samāptaḥ || || || (fol. 72v2)
Microfilm Details
Reel No. B 35/13
Date of Filming 26-10-1970
Exposures 76
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 09-10-2004
<references/>